Getting My bhairav kavach To Work

Wiki Article

आपदुद्धारणो देवो भैरवः परिकीर्तितः ।

दुर्भिक्षे राजपीडायां ग्रामे वा वैरिमध्यके ।

सर्वसिद्धिमवाप्नोति यद्यन्मनसि वर्तते ॥ २॥



संहार भैरवः पायादीशान्यां च महेश्वरः ॥

ॐ ह्रीं नाभिदेशे कपाली च लिङ्गे भीषणभैरवः ।

ऊर्ध्वं पातु check here विधाता च पाताले नन्दको विभुः ।

कालिका साधने चैव विनियोगः प्रकीर्त्तितः ॥ ७॥

ॐ हृीं विश्वनाध: सदा पातु सर्वाँगम मम सर्वधा

सद्योजातस्तु मां पायात् सर्वतो देवसेवितः

ॐ सहस्त्रारे महाचक्रे कर्पूरधवले गुरुः

ನೀಲಗ್ರೀವಮುದಾರಭೂಷಣಶತಂ ಶೀತಾಂಶುಚೂಡೋಜ್ಜ್ವಲಂ



मालिनी पुत्रकः पातु पशूनश्वान् गंजास्तथा ॥

Report this wiki page